A 429-22 Śiv(ā)likhitamuhūrta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/22
Title: Śiv[ā]likhitamuhūrta
Dimensions: 27.5 x 11.9 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6326
Remarks:


Reel No. A 429-22 Inventory No. 66167

Title Śivālikhitamuhūrtta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, available fols. 1r–7v

Size 27.5 x 11.9 cm

Folios 7

Lines per Folio 15

Foliation figures in upper left-hand margin under the marginal title śi. / śi.li on the verso

Scribe Ḍuḍhurājaśarmā

Date of Copying SAM (VS) 1920

Place of Copying Rāmanagara

Place of Deposit NAK

Accession No. 5/6326

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha śivālitamuhūrtto (!) likhyate ||

astyaṃdhako mahādaityo jyoti[ḥ]śāstraviśāradaḥ

(2) tasya dehavināśārthaṃ vaṃdedānīṃ maheśvaram || 1 ||

īśvara uvāca ||

śṛṇu devī pravakṣyāmi jñānaṃ trailokyadīpakam (3) ||

jyotiśśāstrasya (!) tatsāraṃ devānām api durllabham ||

na tithir na ca ⟨na⟩ nakṣatraṃ na yogaḥ karaṇaṃ śaśī ||

kuli(4)kaṃ yāmyayogāś ca mṛtyuyogādayas tathā || 3 || (fol. 1r1–4)

End

gaurītve (!) tad a(3)khilagaditaṃ dhūrjaṭeḥ śrīmukhoktam

vyālekhi tadvadevā ʼkhi(4)laripugaṇān jetukāmā purastāt | (!)

śivālikhitam etat tu śive(5)na paribhāṣitam ||

yasya saṃdarśanād eva jñāyate ca śubhāśubham (fol. 7r2–5)

Colophon

iti śrījyotiśāstrasāre (!) pārvatīśivasaṃvāde śivālikhita(7)muhūrttaṃ dvighaṭikātmakaṃ ssamāptam (!) śrīr astu

khayamanaṃdedusame

punā(8)bhidhāne śukladhavalapakṣe ca ||

śivatithyāṃ ravivāre

kathaṃcid etat (9) ⟨t⟩ pūrttitā yātam (!)

daivajñadīkṣitopākhya bhāūnāmāṃgajanmanā

likhitaṃ (10) dhuṃḍhirājñedaṃ (!) śrīrāmanagare dine || rāma rāma rāmāḥ || (fol. 7r6–10)

Microfilm Details

Reel No. A 429/22

Date of Filming 06-10-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-12-2006

Bibliography